+91 8962830525    info@raginee.co.in

Home School About Subject Category


Chapter - 1 - शब्द परिचयः 1


S.No.-QUESTIONS
ANSWERS
इस पाठ में अकारान्त पुल्लंग शब्दों का परिचय कराया जा रहा है।अर्थात वे शब्द जिनके अन्त में ‘अ‘ आता है। जैसे- राम, बालक, अश्व इत्यादि।
(क) एषः ----सीव्यति ।
सरलार्थ-यह क्या है? यह गिलास है।
क्या यह बड़ा है? नहीं यह छोटा है।
वह कौन है? वह दर्जी है।
दर्जी क्या करता है? क्या वह खेल रहा है? नहीं, वह वस्त्र सिल रहा है।
(ख) एतौ ---- कर्षतः।
सरलार्थ-ये दोनों कौन हैं? ये दोनों कुत्ते हैं।
क्या ये गरजते हैं? नहीं, ये दोनों भौकते हैं।
वे दोनों कौन हैं? वे दोनों बैल हैं।
क्या वे दौड़ रहे हैं? नहीं वे दोनों खेत जोत रहे हैं।
(ग) एते ----- हसन्ति ।
सरलार्थ-ये क्या हैं? ये थैले हैं।
क्या ये हरे रंग के हैं? नहीं ये नीले रंग के हैं।
वे कौन हैं? वे वृ़द्ध हैं।
क्या वे गा रहे हैं? नहीं वे हॅस रहे हैं।
Page No 3:-(क) उच्चारणं कुरुत।-
छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडालः अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः
(ख)- चित्राणि दृष्ट्वा पदानि उच्चारयत।
Kisan
कृषकः
Bail
वृषभः
Bhalu
भल्लूकः
Mendhak
मण्डूकः
kabootar
कपोतः
Paryatak
पर्यङ्कः
doorbhash
दूरभाषः
kaua
काकः
bistar
सौचिकः
Page No 4:- Question-2- (क) वर्णसंयोजनेन पदं लिखत--
च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः = सौचिकः
श् + उ + न् + अ + क् + औ = शुनकौ
ध् + आ + व् + अ + त् + अः = धावतः
व् + ऋ + द् + ध् + आः = वृद्धाः
ग् + आ + य्+ अ + न् + त् + इ = गायन्ति
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- ल्+अ+घ्+उः
सीव्यति = स् + ई + व् + य् + त् + इ
वर्णाः = व् + अ + र् + ण् + आः
कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
मयूराः = म् + अ + य् + ऊ + र् + आः
बालकः = ब् + आ + ल् + क् + अः
Page No 5:Question 3:उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
चषकः चषकौ चषकाः
बलीवर्दः बलीवर्दौ बलीवर्दाः
शुनकः शुनकौ शुनकाः
मृगः मृगौ मृगाः
सौचिकः सौचिकौ सौचिकाः
मयूरः मयूरौ मयूराः
Page No 5:Question 4:चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

गजः

काकः

चन्द्रः

तालः

ऋक्षः

बिडालः
Page No 6: Question 5: चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?
बालकः पठति।

अश्वौ किं कुरुतः?
अश्वौ धावतः।

कुक्कुराः किं कुर्वन्ति?
कुक्कुराः बुक्कन्ति।

छात्रौ किं कुरुतः?
छात्रौ गायतः।

कृषकः किं करोति?
कृषकः क्षेत्र कर्षति।

गजौ किं कुरुतः?
गजौ चलतः
Page No 7: Question 6: पदानि संयोज्य वाक्यानि रचयत-
गजाः --- चलन्ति
सिंहौ ---गर्जतः
गायकः ---गायति
बालकौ ---पठतः
मयूराः ---नृत्यन्ति
Page No 8: Question 7: मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
(क) मयूराः नृत्यन्ति।
(ख) गजौ चलतः।
(ग) वृक्षाः फलन्ति।
(घ) सिंहौ गर्जतः।
(ङ) वानरः खादति।
(च) अश्वः धावति।
Page No 8: Question 8: सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- अश्वः धावति। – सः धावति।
(क) गजाः चलन्ति। – ते चलन्तिः।
(ख) छात्रौ पठतः। – तौ पठतः।
(ग) वानराः क्रीडन्ति। – ते क्रीडन्ति।
(घ) गायकः गायति। – सः गायति।
(ङ) मयूराः नृत्यन्ति। – ते नृत्यन्ति।