+91 8962830525    info@raginee.co.in


Home School About Subject Category


Chapter 11 - पुष्पोत्सवः

S.No.-QUESTIONS
ANSWERS
Page No 65:- Question-1- वचनानुसारं रिक्तस्थानानि पूरयतः
   एकवचनम्    द्विवचनम्    बहुवचनम्
   मन्दिरे    मन्दिरयोः    मन्दिरेषु
   असवरे    अवसरयोः    अवसरेषु
   स्थले    स्थलयोः    स्थलेषु
   दिवसे    दिवसयोः    दिवसेषु
   क्षेत्रे    क्षेत्रयोः    क्षेत्रेषु
   व्यजने    व्यजनयोः    व्यजनेषु
   पुष्पे    पुष्पयोः    पुष्पेषु
Page No 66:- Question-2- कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
(क)   भारते   बहवः   उत्सवाः   भवन्ति।   (भारतम्/भारते)
(ख)   सरोवरे   मीनाः   वसन्ति।   (सरोवरे/सरोवरात्)
(ग)   जनाः   मन्दिरे   पुष्पाणि   अर्पयन्ति।   (मन्दिरेण/मन्दिरे)
(घ)   खगाः   नीडेषु   निवसन्ति।   (नीडानि/नीडेषु)
(ङ)   छात्राः   प्रयोगशालायाः   प्रयोगं   कुर्वन्ति।   (प्रयोगशालायाम्/प्रयोगशालायाः)
(च)   उद्याने   पुष्पाणि   विकसन्ति।   (उद्यानस्य/उद्याने)
Page No 66:- Question-3-अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
(क)   वानराः   वृक्षेषु    कूर्दन्ति।
(ख)   सिंहाः    वनेषु   गर्जन्ति।
(ग)   मयूराः   उद्याने   नृत्यन्ति।
(घ)   मत्स्याः   जले   तरन्ति।
(ङ)   खगाः   आकाशे   उत्पतन्ति।
Page No 66:- Question-4- प्रश्नानाम् उत्तराणि लिखत--
(क)   जनाः   पुष्पव्यजनानि   योगमायामंदिरे   बख्तियारकाकी   समाधिस्थले    च   अर्पयन्ति।
(ख)   पुष्पोत्सवस्य   आयोजनं   ऑक्टोबर्मासे   भवति।
(ग)   अस्माकं   भारतदेशः   उत्सवप्रियः   अस्ति।
(घ)   पुष्पोत्सवः    फूलवालों   की   सैर'   नाम्ना   प्रसिद्धः   अस्ति।
(ङ)   मेहरौलीक्षेत्रे   योगमाया   मन्दिरे   बख्तियारकाकी   समाधिस्थलञ्च   अस्ति।
Page No 67:- Question-5- कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यथा-      सरोवरे   मीनाः   सन्ति।   (सरोवर)
(क)   तडागे   कच्छपाः   भ्रमन्ति   (तडाग)
(ख)   शिविरे   सैनिकाः   सन्ति।   (शिविर)
(ग)   यानानि   राजमार्गे   चलन्ति।   (राजमार्ग)
(घ)   धरायाम्   रत्नानि   सन्ति।   (धरा)
(ङ)   बालाः   क्रीडाक्षेत्रे   क्रीडयन्ति।   (क्रीडाक्षेत्र)
Page No 67:- Question-6-मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
(क)   वयं   विद्यालये   पठामः।
(ख)   जनाः   उद्यानेषु   भ्रमन्ति।
(ग)   गङ्गायाम्   नौकाः   सन्ति।
(घ)   पुष्पेषु   भ्रमराः   गुञ्जन्ति।
(ङ)   बालाः   वृक्षयोः   फलानि   पक्वानि   सन्ति।