S.No.-QUESTIONS |
---|
ANSWERS |
Page No 76:- Question-1- पाठे दत्तं गीतं सस्वरं गायत। |
स्वयं प्रयास करे। |
Page No 76 :- Question-2- कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत
|
क. सा विमलेन जलेन मुखं प्रक्षालयति। ख. राघवः विमानयानेन विहरति। ग. कण्ठः मौक्तिकहारेण शोभते। घ. नभः सूर्येण प्रकाशते। ङ. पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते। |
Page No 76:- Question-3- |
यथा – सूर्य:, चन्द्र:, अम्बुद:, शुक्र:। = अम्बुद: (क) पत्राणि, पुष्पाणि, फलानि, मित्राणि। = मित्राणि (ख) जलचर:, खेचर:, भूचर:, निशाचर:। = निशाचरः (ग) गाव:, सिंहा:, कच्छपा:, गजा:। = कच्छपाः (घ) मयूरा:, चटका:, शुका:, मणडूका:। = मण्डूकाः (ङ) पुस्तकालय:, श्यामपट्ट:, प्राचार्य:, सौचिक:। = सौचिकः (च) लेखनी, पुस्तिका, अध्यापिका, अजा। = अजा |
Page No 76:- Question-4- प्रश्नानाम् उत्तराणि लिखत– |
(क) राघव-माधव-सीता-ललिताः वायुयानं रचयन्ति। (ख) वायुयानम् उन्नतवृक्षं तुङ्गं भवनम् आकाशं च क्रान्त्वा उपरि गच्छति। (ग) वयं हिमवन्तं सोपानं रचयाम। (घ) वयं चन्दिरलोकं प्रविशाम। (ङ) आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम। (च) दुःखित-पीडित-कृषिजनानां गृहेषु हर्षं जनयाम। |
Page No 77:- Question-5- विलोमपदानि योजयत– |
उन्नतः – अवनतः गगने – पृथिव्याम् सुन्दरः – असुन्दरः चित्वा – विकीर्य दुःखी – सुखी हर्षः - शोकः |
Page No 77:- Question-6-समुचितै: पदै: रिक्तस्थनानि पूरयत– |
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् प्रथमा भानुः भानू भानवः द्वितीया गुरुः गुरू गुरून् तृतीया पशुना पशुभ्याम् पशुभिः चतुर्थी साधवे साधुभ्याम् साधुभ्यः पञ्चमी वटोः वटुभ्याम् वटुभ्यः षष्ठी गुरोः गुर्योः गुरूणाम् सप्तमी शिशौ शिश्वोः शिशुषु सम्बोधन हे विष्णो हे विष्णू हे विष्णवः |
Page No 77:- Question-7-पर्याय–पदानि योजयत– |
गगने – आकाशे विमले – निर्मले चन्द्रः – निशाकरः सूर्यः – दिवाकरः अम्बुदः - जलदः |