+91 8962830525    info@raginee.co.in


Home School About Subject Category


Chapter 14 - अहह आः च


S.No.-QUESTIONS
ANSWERS
Page No 80:- Question-1- अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
क    ख
हस्ते    करे
सद्यः    शीघ्रम्
सहसा    अकस्मात्
धनम्    द्रविणम्
आकाशम्    गगनम्
धराम्    पृथ्वीम्
Page No 80:- Question-2- मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
(क) चतुरः    मूर्खः
(ख) आनेतुम्    नेतुम्
(ग) निर्गच्छति    प्रविशति
(घ) स्वामी    सेवकः
(ङ) प्रसन्नः    दुःखितः
(च) उच्चैः    नीचैः
Page No 81:- Question-3-मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-
(क)   बालकाः   बालिकाः   च   क्रीडाक्षेत्रे   क्रीडन्ति।
(ख)   मेघाः   उच्चै   गर्जन्ति।
(ग)   बकः   हंसः   इव   श्वेतः   भवति।
(घ)   सत्यम्   एव   जयते।
(ङ)   अहं   पठामि,   त्वम्   अपि   पठ।
Page No 81:- Question-4- अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-
(क)   अजीजः   गृहं   गन्तुं   अवकाशं   वाञ्छति।
(ख)   स्वामी   चतुरः   आसीत्।
(ग)   अजीजः   वृद्धाम्   व्यथां   श्रावयति।
(घ)   अन्या   मक्षिका   ललाटे   दशाति।
(ङ)   स्वामी   अजीजाय   धनम्   दातुं   न   इच्छति।
Page No 82:- Question-5- निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा-   अजीजः  परिश्रमी  आसीत्।  (लट्लकारे) =  अजीजः  पश्रिमी  अस्ति।
(क)  अहं  शिक्षकाय  धनं  ददामि।  (लृट्लकारे)  = अहं  शिक्षकाय  धनं  दास्यामि।
(ख)  परिश्रमी  जनः  धनं  प्राप्स्यति।  (लट्लकारे)  = परिश्रमी  जनः  धनं  प्राप्यति।
(ग)  स्वामी  उच्चैः  वदति।  (लृङ्लकारे)  = स्वामी  उच्चै  अवदत्।
(घ)  अजीजः  पेटिकां  गृह्णाति।  (लृट्लकारे)  = अजीजः  पेटिकां  गृहश्यति।
(ङ)   त्वम्  उच्चैः  पठसि।  (लोट्लकारे)  = त्वम्  उच्चै  पठ।
Page No 82:- Question-6-अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क)  अजीजः  सरलः  परिश्रमी  च  आसीत्।
(ख)  एकदा  सः  गृहं  गन्तुम्  अवकाशं  वाञ्छति।
(ग)  अजीजः  पेटिकाम्  आनयति।
(घ)  मक्षिके  स्वामिनं  दशतः।
(ङ)  पीडितः  स्वामी  अत्युच्चैः  चीत्करोति।
(च)  स्वामी  अजीजाय  अवकाशस्य  पूर्णं  धनं  ददाति।