S.No.-QUESTIONS |
---|
ANSWERS |
Page No 80:- Question-1- अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत- |
क ख हस्ते करे सद्यः शीघ्रम् सहसा अकस्मात् धनम् द्रविणम् आकाशम् गगनम् धराम् पृथ्वीम् |
Page No 80:- Question-2- मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- |
(क) चतुरः मूर्खः (ख) आनेतुम् नेतुम् (ग) निर्गच्छति प्रविशति (घ) स्वामी सेवकः (ङ) प्रसन्नः दुःखितः (च) उच्चैः नीचैः |
Page No 81:- Question-3-मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत- |
(क) बालकाः बालिकाः च क्रीडाक्षेत्रे क्रीडन्ति। (ख) मेघाः उच्चै गर्जन्ति। (ग) बकः हंसः इव श्वेतः भवति। (घ) सत्यम् एव जयते। (ङ) अहं पठामि, त्वम् अपि पठ। |
Page No 81:- Question-4- अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत- |
(क) अजीजः गृहं गन्तुं अवकाशं वाञ्छति। (ख) स्वामी चतुरः आसीत्। (ग) अजीजः वृद्धाम् व्यथां श्रावयति। (घ) अन्या मक्षिका ललाटे दशाति। (ङ) स्वामी अजीजाय धनम् दातुं न इच्छति। |
Page No 82:- Question-5- निर्देशानुसारं लकारपरिवर्तनं कुरुत- |
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) = अजीजः पश्रिमी अस्ति। (क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे) = अहं शिक्षकाय धनं दास्यामि। (ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) = परिश्रमी जनः धनं प्राप्यति। (ग) स्वामी उच्चैः वदति। (लृङ्लकारे) = स्वामी उच्चै अवदत्। (घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे) = अजीजः पेटिकां गृहश्यति। (ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) = त्वम् उच्चै पठ। |
Page No 82:- Question-6-अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत। |
(क) अजीजः सरलः परिश्रमी च आसीत्। (ख) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। (ग) अजीजः पेटिकाम् आनयति। (घ) मक्षिके स्वामिनं दशतः। (ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति। (च) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति। |