S.No.-QUESTIONS |
---|
ANSWERS |
Question 1: |
(क) उच्चारणं कुरुत। |
फलम् गृहम् पात्रम् पुष्पम् द्वारम् विमानम् कमलम् पुस्तकम् सूत्रम् छत्रम् भवनम् जलम् |
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत। |
(क) दी गई तालिका को विद्यार्थी स्वयं बोलकर याद करने का प्रयास करें। (ख) दिए गए चित्रों के नीचे नामों को पढ़कर बोलने का प्रयास करें। |
![]() पर्णम् |
![]() क्रीडनकम् |
![]() नारिकेलम् |
![]() सङ्गणकम् |
![]() >वातायनम् |
![]() सोोपानम् |
![]() उद्यानम् |
![]() उपनेत्रम् |
![]() कङ्कतम् |
(ग) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- |
यथा- प् + अ + र् + ण् + अ + म् = पर्णम् ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम् प् + उ + र् + आ + ण् + आ + न् + इ = पुराणानि प् + ओ + ष् + अ + क् + आ + ण् + इ = पोषकाणि क् + अ + ङ् + क् + अ + त् + अ + म् = कङ्कतम् |
Page No 3:-(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-) |
व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म् पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म् भित्तिकम् = भ् + इ + त् + त् + इ + क् + अ + म् नूतनानि = न् + ऊ + त् + अ + न् + आ + न् + इ वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म् उपनेत्रम् = उ + प् + अ + न + ए + त् + र् + अ + म् |
(ग) -चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- |
![]() आम्रम् |
![]() पर्णम् |
![]() व्यजनम् |
![]() करवस्त्राणि |
![]() सूत्रम् |
![]() छत्रम् |
Page No 4:- Question-4-(घ) चित्रं दृष्ट्वा उत्तरं लिखत- |
किं पतति? |
![]() फलम् पतति। |
मयूरौ किं कुरुतः? |
![]() मयूरौ नृत्यतः। |
एते के स्तः? |
![]() एते क्रीडनके स्तः। |
बालिकाः किं कुर्वन्ति? |
![]() बालिकाः पठन्ति। |
कानि विकसन्ति? |
![]() पुष्पाणि विकसन्ति। |
Page No 5:- Question-5-(ङ) निर्देशानुसारं वाक्यानि रचयत − |
यथा-एतत् पतति। (बहुवचने) – एतानि पतन्ति। (क) एते पर्णे स्तः। (बहुवचने) – एतानि पर्णानि सन्ति। (ख) मयूरः नृत्यति। (बहुवचने) – मयूराः नृत्यन्ति। (ग) एतानि यानानि। (द्विवचने) – एते यानम्। (घ) छात्रे लिखतः। (बहुवचने) – छात्राः लिखन्ति। (ङ) नारिकेलं पतति। (द्विवचने) – नारिकेले पततः |
Page No 6: Question 6 : उचितपदानि संयोज्य वाक्यानि रचयत- |
कोकिले कूजतः पवनः वहति पुष्पम् विकसति खगः उत्पतति मयूराः नृत्यन्ति सिंहाः गर्जन्ति |