+91 8962830525    info@raginee.in

Home School About Subject Category


Chapter 3 - शब्द परिचयः 3


S.No.-QUESTIONS
ANSWERS
Question 1:
(क) उच्चारणं कुरुत।
फलम्   गृहम्   पात्रम्   पुष्पम्   
द्वारम्   विमानम्   कमलम्   पुस्तकम्  
सूत्रम्   छत्रम्   भवनम्   जलम्   
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
(क) दी गई तालिका को विद्यार्थी स्वयं बोलकर याद करने का प्रयास करें।
(ख) दिए गए चित्रों के नीचे नामों को पढ़कर बोलने का प्रयास करें।

पर्णम्

क्रीडनकम्

नारिकेलम्

सङ्गणकम्

>वातायनम्

सोोपानम्

उद्यानम्

उपनेत्रम्

कङ्कतम्
(ग) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा- प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्
प् + उ + र् + आ + ण् + आ + न् + इ = पुराणानि
प् + ओ + ष् + अ + क् + आ + ण् + इ = पोषकाणि
क् + अ + ङ् + क् + अ + त् + अ + म् = कङ्कतम्
Page No 3:-(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-)
व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् = भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि = न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् = उ + प् + अ + न + ए + त् + र् + अ + म्
(ग) -चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

आम्रम्

पर्णम्

व्यजनम्

करवस्त्राणि

सूत्रम्

छत्रम्
Page No 4:- Question-4-(घ) चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?

फलम् पतति।
मयूरौ किं कुरुतः?

मयूरौ नृत्यतः।
एते के स्तः?

एते क्रीडनके स्तः।
बालिकाः किं कुर्वन्ति?

बालिकाः पठन्ति।
कानि विकसन्ति?

पुष्पाणि विकसन्ति।
Page No 5:- Question-5-(ङ) निर्देशानुसारं वाक्यानि रचयत −
यथा-एतत् पतति।    (बहुवचने) –   एतानि पतन्ति।
(क) एते पर्णे स्तः।    (बहुवचने) –   एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति।    (बहुवचने) –   मयूराः नृत्यन्ति।
(ग) एतानि यानानि।    (द्विवचने) –   एते यानम्।
(घ) छात्रे लिखतः।    (बहुवचने) –   छात्राः लिखन्ति।
(ङ) नारिकेलं पतति।    (द्विवचने) –   नारिकेले पततः
Page No 6: Question 6 : उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले       कूजतः
पवनः       वहति
पुष्पम्       विकसति
खगः       उत्पतति
मयूराः       नृत्यन्ति
सिंहाः       गर्जन्ति