S.No.-QUESTIONS 1 | |
---|
ANSWERS |
Question 1: |
(क) उच्चारणं कुरुत। |
अहम् आवाम् वयम् माम् आवाम् अस्मान् मम् आवय़ोः अस्माकम् त्वम् युवाम् यूयम् त्वाम् युवाम् युष्मान् तव युवयोः युष्माकम् |
स्वयं प्रयास करे। |
(ख) निर्देशानुसारं परिवर्तनं कुरुत –। |
यथा – अहं पठामि। – (बहुवचने ) – वयं पठामः। (क) अहं नृत्यामि। – (बहुवचने ) – वयं नृत्यामः। (ख) त्वं पठसि । – (बहुवचने ) – यूयं पठथ। (ग) युवां क्रीडथः। – (एकवचने) – त्वं क्रीडसि। (घ) आवां गच्छाव:। – (बहुवचने ) – वयं गच्छामः। (ङ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम्। (च) तव गृहम्। – (द्विचने) – युवयोः गृहे। |
(ग) कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत– |
(क) अहं पठामि। (वयम्/अहम्) (ख) युवां गच्छथ:। (युवाम्/यूयम्) (ग) एतत् मम पुस्तकम्। (माम्/मम्) (घ) युष्माकं क्रीडनकानि। (युष्मान्/युष्माकम्) (ङ)आवां छात्रे स्व:। (वयम्/आवाम्) (च) एषा तव लेखनी। (तव/त्वाम्) |
Page No 3:-(घ)क्रियापदै: वाक्यानि पूरयत– |
यथा– अहं पठामि। क. त्वं पठसि। ख. आवां गच्छावः। ग. यूयं पश्यथ। घ. अहं लिखामि। ङ. युवां क्रीडथः। च. वयं धावामः। |
ङ. -उचितपदै: वाक्यनिर्माणं कुरुत– |
यथा– एषा मम पुस्तिका। क. एतत् मम गृहम् ख. आवयोः मैत्री दृढा। ग. एषः तव विद्यालयः। घ. एषा युवयोः अद्यापिका। ङ. भारतम् अस्माकं देशः। च. एतानि युष्माकं पुस्तकानि। |
Page No 4:- Question-4-(क) एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत– |
यथा– एष: – एते (क) स: – ते (ख) ता: – सा (ग) एता: – एषा (घ) त्वम् – यूयम् (ङ) अस्माकम् – मम (च) तव – युष्माकम् (छ) एतानि – एतत् |
Page No 5:- Question-5-(क) वार्तालापे रिक्तस्थानानि पूरयत– |
यथा–
प्रियंवदा – शकुन्तले! त्वं किं करोषि? शकुन्तला – प्रियंवदे! अहं नत्यामि, त्वं किं करोषि? प्रियंवदा – शकुन्तले! अहं गायामि। किं त्वं न गायसि? शकुन्तला – प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि। प्रियंवदा – शकुन्तले! किं तव माता नृत्यति। शकुन्तला – आम्, मम माता अपि नृत्याति। |
Page No 6: Question 6 : उपयुक्तेन अर्थेन सह योजयत– |
शब्द: अर्थ सा तुम दोनों का तानि तुम सब अस्माकम् मेरा यूयम् वह (स्त्रीलिङ्ग) आवाम् तुम्हारा मम वे (नपुंसकलिङ्ग) युवयो: हम दोनों तव हमारा |