S.No.-QUESTIONS 1 | |
---|
ANSWERS |
Question 1: |
(क)उच्चारणं कुरुत- |
तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः सङ्गमः तिसृषु वैदेशिकव्यापाराय प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः |
विद्यार्थी इसका उच्चारण करें। |
(ख)अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- |
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति। (ख) भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति। (ग) जनाः मुंबईनगरस्य जुहूतटे स्वैरं विहरन्ति। (घ) बालकाः बालुकाभिः बालुकागृहं रचयन्ति। (ङ) कोच्चितटः नारिकेलफलेभ्यः ज्ञायते। |
(ग) मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- |
(क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति। (ख) भारतदेशः प्रायद्वीपः इति कथ्यते। (ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति। (घ) बालेभ्यः क्रीडा रोचते। (ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति। |
Page No 33::-(घ) यथायोग्यं योजयत- |
समुद्रतटः पर्यटनाय क्रीडनकम् खेलनाय दुग्धम् पोषणाय दीपकः प्रकाशाय विद्या ज्ञानाय |
ङ. तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत- |
यथा- व्योमः मित्रेण सह गच्छति। (मित्र) (क) बालकाः बालिकाभिः सह पठन्ति। (बालिका) (ख) तडागः कमलैः विभाति। (कमल) (ग) अहमपि कन्दुकेन खेलामि। (कन्दुक) (घ) अश्वाः अश्वैः सह धावन्ति। (अश्व) (ङ) मृगाः मृगैः सह चरन्ति। (मृग) |
Page No 34::- Question-6-अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत। |
![]() |
1. रहीमः मित्रेण सह क्रीडति। 2. रहीमः द्विचक्रिकया आपणं गच्छति। 3. रहीमः कलमेन पत्रं लिखति। 4. रहीमः हस्तेन कन्दुकं क्षिपति। 5. रहीमः नौकाया जलविहारं करोति। 6. रहीमः चषकेन जलं पिबति। 7. रहीमः तूलिकया चित्रं रचयति। 8. रहीमः वायुयानेन ह्यः आगच्छत्। |
Page No 34::- Question-6-कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत- |
(क) धनिक निर्धनाय धनं ददाति। (निर्धनम्/निर्धनाय) (ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय/पठनेन) (ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम्/परोपकाराय) (घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः) (ङ) शिक्षकाय नमः। (शिक्षकाय/शिक्षकम्) |