+91 8962830525    info@raginee.co.in


Home School About Subject Category


Chapter 8 - सूक्तिस्तबकः


S.No.-QUESTIONS
ANSWERS
सर्वान् श्लोकान् सस्वरं गायत।
विद्यार्थी इसे स्वयं गाएँ।
Page No 49:श्लोकांशान् योजयत-
तस्मात् प्रियं हि वक्तव्यं         वचने का दरिद्रता।
गच्छन् पिपीलको याति         योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन         सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन         जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः         को भेदः पिककाकयोः।
Page No 49: (ग)प्रश्नानाम् उत्तराणि लिखत-
(क)   सर्वे   जन्तवः   प्रियवाक्येनप्रदानेन   तुष्यन्ति?  
(ख)   पिककाकयोः   भेदः   वसंतसमये   भवति।   
(ग)   पिपीलकः   गच्छन्   योजनानां   शातन्यपि   याति।  
(घ)   अस्माभिः   प्रियं   वक्तव्यम्।  
Page No 49:-उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत--
(क)   काकः    कृष्णः    न    भवति।    = न   
(ख)    अस्माभिः   प्रियं   वक्तव्यम्।    = आम्   
(ग)   वसन्तसमये   पिककाकयोः   भेदः   भवति।   = आम्   
(घ)   वैनतेयः    पशुः    अस्ति।    = न   
(ङ)     वचने    दरिद्रता    कर्त्तव्या।    = आम्   
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वचने     कथने
वैनतेयः     गरुडः
पुस्तके     ग्रन्थे
रवेः     सूर्यस्य
पिकः     कोकिलः
Page No 45:- Question-6- विलोमपदानि योजयत-
क            ख
सार्थकः     निरर्थकः
कृष्णः     श्वेतः
अनुक्तम्     उक्तम्
गच्छति      आगच्छति
जागृतस्य      सुप्तस्य