S.No.QUESTIONS |
ANSWERS |
पृथिव्यां त्राीणि रत्नानि जलमन्न्ं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।। 1 ।। |
भावार्थ- पृथ्वी पर जल, अन्न, और सुन्दर वचन तीन ही रत्न हैं पर मूर्ख पत्थर के टुकड़ों को रत्न मानते हैं । |
सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ।। 2 ।। |
भावार्थ- पृथ्वी सत्य के द्वारा धारण की जाती है, सूर्य सत्य के द्वारा तपता है, और वायु भी सत्य के द्वारा बहती है।सारा संसार सत्य पर ही स्थित है । |
दाने तपसि शौर्ये च विज्ञाने विनये नये । विस्मयो न हि कत्र्तव्यो बहुरत्ना वसुन्धरा ।। 3 ।। |
भावार्थ- दान में, तप में, बल में, विशेष ज्ञान में, नम्रता में और नीति में आश्चर्य नहीं करना चाहिऐ। निश्चय ही पृथ्वी अनेक रत्नों वाली है । |
सद्धिरेव सहासीत सद्धिः कुर्वीत संगतिम् । सद्धिर्विवादं मैत्रीं च नासद्धिः किंचिदाचरेत् ।। 4 ।। |
भावार्थ- सज्जनों के ही साथ बैठना चाहिऐ, सज्जनों से ही संगति करनी चाहिऐ, सज्जनों के साथ वाद-विवाद और मित्रता करनी चाहिऐ। दुष्ट लोगों के साथ कुछ भी नहीं करना चाहिऐ। |
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।। 5 ।। |
भावार्थ- धन और धान्य के प्रयोग में, विद्या के संग्रह में, भोजन में और व्यवहार में संकोच त्यागने वाला सुखी होता है। |
क्षमावशीकृतिर्लोके क्षमया ¯किं न साध्यते । शान्तिखड्गः करे यस्य ¯किं करिष्यति दुर्जनः ।। 6 ।। |
भावार्थ- संसार में क्षमा वशीकरण है, क्षमा के द्वारा क्या सिद्ध नहीं होता ? जिसके पास शांति रूपी तलवार है, दुष्ट उसका क्या कर सकता है। |
Page-5-Q.1:सर्वान् श्लोकान् सस्वरं गायत। |
विद्यार्थी स्वयं गाएँ। |
Page-5-Q.2:यथायोग्यं श्लोकांशान् मेलयत- |
धनधान्यप्रयोगेषु----->विद्यायाः संग्रहेषु च। विस्मयो न हि कर्त्तव्यः----->बहुरत्ना वसुन्धरा। सत्येन धार्यते पृथ्वी----->सत्येन तपते रविः। सद्भिर्विवादं मैत्रीं च----->नासद्भिः किञ्चिदाचरेत्। आहारे व्यवहारे च----->त्यक्तलज्जः सुखी भवेत्। |
Page-5-Q.3:एकपदेन उत्तरत- |
(क) पृथिव्यां कति रत्नानि? (क) त्रीणि । (ख) मूढैः कुत्र रत्नसंज्ञा विधीयते? (ख) पाषाणखण्डेषु । (ग) पृथिवी केन धार्यते? (ग) सत्यैन । (घ) कैः सङ्गितं कुर्वीत? (घ) सद्रि:। (ङ) लोके वशीकृतिः का? (ड) क्षमा । |
Page-6-Q.4:रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- |
(क) सत्येन वाति वायुः। (क) केन वाति वायु:? (ख) सद्भिः एव सहासीत। (ख) काभि: एव सहासीत? (ग) वसुन्धरा बहुरत्ना भवति। (ग) का बहुरत्ना भवति? (घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्। (घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्? (ङ) सद्भिः मैत्रीं कुर्वीत। (ङ) काभिः मैत्रीं कुर्वीत? |
Page-6-Q.5:प्रश्नानामुत्तराणि लिखत- |
(क) कुत्रः विस्मयः न कर्त्तव्यः? (क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:। (ख) पृथिव्यां त्रीणि रत्नानि कानि? (ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति। (ग) त्यक्तलज्जः कुत्र सुखी भवेत्? (ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्। |
Page-6-Q.6:मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत- रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम् |
पुँल्लिङ्गम्->सत्येन रवि अन्नम् स्त्रीलिङ्गम्->वसुन्धरा पृथ्वी वहिनः नपुंसकलिङ्गम्->रत्नानि सुखी सङ्गतिम् |
Page-6-Q.7:अधोलिखितपदेषु धातव: के सन्ति? |
a-करोति a- कृ b-पश्य b-दृश् c-भवेत् c-भू d-तिष्ठति d-स्था |