+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter - 15 - लालनगीतम्

S.No.QUESTIONS
ANSWERS
उदिते सूर्ये धरणी विहसति ।
पक्षी कूजति कमलं विकसति ।।1।।
भावार्थ- सूर्य के निकलने पर पूरी पृथ्वी प्रकाषित हो जाती है। पक्षी चहचहाते हैं. कमल खिलते हैं। ।
नदति मन्दिरे उच्चैर्ढक्का ।
सरितः सलिले सेलति नौका ।।2।।
भावार्थ- मन्दिर में जोर से नगाड़ा बजता है। नदी के जल में नौका तैरती है।
पुष्पे पुष्पे नानारंगः ।
तेषु डयन्ते चित्रपतंगः ।।3।।
भावार्थ- प्रत्येक पुष्प् भिन्न भिन्न रंगों के हैं तथा उन पर तितलियाॅ मडराती हैं।
वृक्षे वृक्षे नूतनपत्रम् ।
विविधैर्वर्णैर्विभाति चित्रम् ।।4।।
भावार्थ- प्रत्येक पेड़ पर नये पत्ते हैं। विभिन्न रंगों से दृष्य सुशोभित होता है।
धेनुः प्रातर्यच्छति दुग्धम् ।
शुद्धं स्वच्छं मधुरं स्निग्धम् ।।5।।
भावार्थ- सबेरे गाय शुद्ध मीठा और प्यारा दूध देती है।
गहने विपिने व्याघ्रो गर्जति ।
उच्चैस्तत्र च सिंहः नर्दति ।।6।।
भावार्थ- घने जंगल में बाघ गरजता है वहाॅ सिंह जोर से दहाड़ता है।
हरिणोअयं खादति नवघासम् ।
सर्वत्र च पश्यति सविलासम् ।।7।।
भावार्थ- हिरण नई घास खाती है और चारों ओर विलासपूर्वक दखती है।
उष्ट्रः तुंगः मन्दं गच्छति ।
पृष्ठे प्रचुरं भारं निवहति ।।8।।
भावार्थ- उॅचा ऊट धीरे धीरे चलता है वह पीठ पर बड़ी मात्रा में वनज ढोता है।
घोटकराजः क्षिप्रं धावति ।
धावनसमये किमपि न खादति ।।9।।
भावार्थ- घोड़ा तेज दौड़ता है वह दौड़ते समय कुछ भी नहीं खाता है।
पश्यत भल्लुकमिमं करालम् ।
नृत्यति थथथै कुरु करतालम् ।।10।।
भावार्थ- इस भयानक भालू को देखो थ थ थै नाचता है तालियाॅ वजाओ।
Page-5-Q.1:सर्वान् श्लोकान् सस्वरं गायत।
विद्यार्थी स्वयं गाएँ।
Page-5-Q.2:यथायोग्यं श्लोकांशान् मेलयत-
धनधान्यप्रयोगेषु----->विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः----->बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी----->सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च----->नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च----->त्यक्तलज्जः सुखी भवेत्।
Page-5-Q.3:एकपदेन उत्तरत-

(क) पृथिव्यां कति रत्नानि?
(क) त्रीणि ।

(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ख) पाषाणखण्डेषु ।

(ग) पृथिवी केन धार्यते?
(ग) सत्यैन ।

(घ) कैः सङ्गितं कुर्वीत?
(घ) सद्रि:।

(ङ) लोके वशीकृतिः का?
(ड) क्षमा ।
Page-6-Q.4:रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(क) केन वाति वायु:?

(ख) सद्भिः एव सहासीत।
(ख) काभि: एव सहासीत?

(ग) वसुन्धरा बहुरत्ना भवति।
(ग) का बहुरत्ना भवति?

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्?

(ङ) सद्भिः मैत्रीं कुर्वीत।
(ङ) काभिः मैत्रीं कुर्वीत?
Page-6-Q.5:प्रश्नानामुत्तराणि लिखत-

(क) कुत्रः विस्मयः न कर्त्तव्यः?
(क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।

(ख) पृथिव्यां त्रीणि रत्नानि कानि?
(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
(ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्।
Page-6-Q.6:मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि    वसुन्धरा    सत्येन    सुखी    अन्नम्    वह्निः    रविः    पृथ्वी    सङ्गतिम्   
पुँल्लिङ्गम्->सत्येन    रवि    अन्नम्
स्त्रीलिङ्गम्->वसुन्धरा    पृथ्वी     वहिनः
नपुंसकलिङ्गम्->रत्नानि    सुखी    सङ्गतिम्
Page-6-Q.7:अधोलिखितपदेषु धातव: के सन्ति?

a-करोति
a- कृ

b-पश्य
b-दृश्

c-भवेत्
c-भू

d-तिष्ठति
d-स्था