+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter - 2 - दुर्बुद्धि: विनश्यति

S.No.QUESTIONS
ANSWERS
अस्ति मगधदेशे फुल्लोत्पलनाम सरः। तत्र संकटविकटनामकौ हंसौ निवसतः। कम्बुग्रीवनामा तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म। अथ एकदा धीवराः तत्र आगच्छन् अकथयन् च-वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः। एतत् श्रुत्वा कूर्मः अवदत्-‘‘मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?’’ कूर्मः अवदत्-‘‘अहं भवद्भ्यां सह आकाशमार्गेण अन्यत्रा गन्तुम् इच्छामि।’’ हंसौ अवदताम्- ‘‘प्रातः यद् उचितं तत्कत्र्तव्यम्।’’ कूर्मः अवदत्- ‘‘मैवम्। तद् यथाअहम् अन्यं ”ह्रदं गच्छामि तथा कुरुतम्।’’हंसौ अवदताम्-‘‘आवां ¯किं करवाव?’’
भावार्थ- पुराने समय में मगध देश में फुल्लोत्पल नाम का एक तालाब था | उस तालाब में दो हंस रहते थे, एक का नाम था संकट और दूसरे का नाम था विकट | उन दोनों हंसो के साथ एक कछुआ भी रहता था जिसका नाम था ,कंबुग्रीव | तीनों मित्र बड़े ही आराम की जिंदगी जी रहे थे | कुछ दिन बाद कुछ मछुआरे उस तालाब पर आए | वे कहने “हम लोग कल मछलियों और कछुए आदि को मारेंगे” यह सुनकर कछुआ दोनों हंसो से बोला -“मित्रों क्या तुम दोनों ने मछुआरों की बात सुनी है ? अब मैं क्या करूं ? तुम दोनों तो उड़ कर चले जाओगे और मैं यहां फंस गया" | दोनों हंस कहने लगे-” सुबह मैं जो उचित होगा वह करेंगे”| तभी कछुआ बोला - “नहीं ऐसा मत करो, मुझे बचाओ, ऐसा उपाय करो जिस प्रकार मैं दूसरी तालाब में चला जाऊं” | दोनों हंस कहने लगे- “अब इसमें हम दोनों क्या कर सकते हैं “?
हंसौ अवदताम्-‘‘अत्र कः उपायः?’’ कच्छपः वदति-‘‘युवां काष्ठदण्डम् एकं चंच्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।’’ हंसौ अकथयताम्- ‘‘सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोअपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किंन्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।’’
भावार्थ- कछुआ एक उपाय निकाला और बोला - “मैं तुम दोनों के साथ आकाश मार्ग से दूसरे स्थान पर जाने की इच्छा करता हूं” | दोनों हंस आश्चर्य के साथ बोले- ” लेकिन, यह कैसे संभव है ?” तब कछुआ बोला - ” तुम दोनों एक लकड़ी के टुकड़े को अपने चोच में पकड़ लेना, मैं उस लकड़ी के टुकड़े के मध्य भाग को अपने मुंह से पकड़ लूंगा और तुम दोनों उस डंडे को दोनों ओर से पकड़ कर उड़ जाना | और इस प्रकार हम सभी दूसरे तालाब में चले जाएंगे | "फिर दोनों हंस बोलते हैं- यह उपाय तो ठीक लग रहा है परंतु यहां पर एक खतरा भी है| हमारे द्वारा ले जाए जाते हुए तुम्हें देखकर लोग तो कुछ जरूर कहँगे यदि तुम उनकी बातों का उत्तर देते हो तो तुम्हारी मृत्यु निश्चित है | क्योंकि तुम्हारा मुंह खुल जाएगा और तुम नीचे गिर जाओगे और उनके द्वारा मार कर खा लिए जाओगे | ।
तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्-‘‘किमहं मूर्खः? उत्तरं न दास्यामि। किंन्चिदपि न वदिष्यामि।’’ अतःअहं यथा उक्तवान् तथा युवां कुरुतम्। एवं कृते काष्ठदण्डे लम्बमानं कूर्मं दृष्ट्वा गोपालकाः पश्चाद् अधावन् अवदन् च- ‘‘हंहो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोअपि उड्डीयते।’’ कश्चिद् वदति- ‘‘यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।’’ अपरः अवदत्- ‘‘सरस्तीरे दग्ध्वा खादिष्यामि’’। अन्यः अकथयत्- ‘‘गृहं नीत्वा भक्षयिष्यामि’’ इति। तेषां तद् वचनं श्रुत्वा कूर्मः मित्रयोः दत्तं वचनं विस्मृत्य कोपेन अवदत्-‘‘यूयं भस्म खादत’’ इति वदन्नेव कूर्मः आकाशात् पतितः गोपालकैः मारितश्च। अतएवोक्तम्- ।
भावार्थ- फिर कछुआ बोलता है - तुम्हे मैं पागल दिखता हूं कया ? मैं ऐसा कुछ भी नहीं करूंगा | मैं उत्तर बिल्कुल भी नहीं दूंगा | कुछ भी नहीं बोलूंगा | प्लीज मुझे लेकर चलो नहीं तो मछुआरे मुझे मार डालेंगे | इसलिए मैं जैसा बोलता हूं वैसा करो | फिर दोनों हंस लकड़ी के डंडे को दोनों तरफ से पकड़कर उड़ जाते हैं और बीच मैं कछुआ लकड़ी को पकड़े हुए था | इस प्रकार तीनों उड़ते हुए आकाश मार्ग से जा रहे थे | रास्ते में लोगों ने देखा और उनके पीछे दौड़ने लगे | उनके पीछे दौड़ते हुए बोले -“अरे महान आश्चर्य है | दोस्तों के साथ एक कछुआ भी उड़ रहा है “ ! कोई कहने लगा- ” यदि या कछुआ किसी प्रकार नीचे गिर जाता है तो यहां पर ही पकाकर खा लूंगा | फिर दूसरा आदमी बोला - ” तालाब के किनारे जलाकर के पकाकर खाऊंगा ” | फिर कोई तीसरा बोलने लगा- ” घर ले जाकर खाऊंगा" | इस बात पर कछुआ को गुस्सा आ गया और उसने आव देखा ना ताव और फटाक से बोल दिया ” तुम सब राख खा लो “| बस क्या था , उसी पल ही कछुआ के मुंह लकड़ी का डंडा छूट गया और वह नीचे पृथ्वी पर गिर पड़ा | ग्वालों ने यानी कि लोगों ने उस कछुए को मार डाला और उसे पकाकर खा लिया |
सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति।।
भावार्थ- इसलिए कहा गया है - भलाई चाहने वाले मित्रों के वचन को जो प्रसनन्‍नतापूर्वक स्वीकार नहीं करता है, वह लकड़ी से गिरे हुए दुष्ट बुद्धि कछए के समान नष्ट हो जाता है | तो इस कहानी से यह शिक्षा मिलती है कि हमें सही समय देखकर ही कुछ बोलना चाहिए | मूर्खों की तरह ज्यादा नहीं बोलना चाहिए |
Page-10-Q.1: उच्चारणं कुरुत।।
विद्यार्थी स्वयं कर ।
Page-10-Q.2: एकपदेन उत्तरत-
(क) कूर्मस्य किं नाम आसीत्?
(क) कूर्मस्य कम्बुग्रीवः नाम आसीत् ।

(ख) सरस्तीरे के आगच्छन्?
(ख) सरस्तीरे धीवराः आगच्छन्।

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
Page-10-Q.3: अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
ाक्यानिक: कथयतिकं प्रति कथयति
यथा- प्रात: यद् उचितं तत्कर्त्तव्यम।हंसौँकूर्म प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि। कूर्म: हंसौँ प्रति
(ख) अत्र क: उपाय: ?हंसोँकूर्मम् प्रति
(ग) अहम उत्तर न दास्यामि।कूर्म:हंसौँ प्रति
(घ) यूयं भस्म खादत।कूर्म:गोपालाकान प्रति
Page-10-Q.4: मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अभिनन्दति , भक्षयिष्यामः , इच्छामि , वदिष्यामि , उड्डीयते , प्रतिवसित , स्म
(क) हंसाभ्यां सह कूर्मोऽपि ……………….. ।
(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते।

(ख) अहं किञ्चिदपि न ……………….. ।
(ख) अहं किञ्चिदपि न वदिष्यामि।

(ग) यः हितकामानां सुहृदां वाक्यं न ……………….. ।
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।

(घ) एकः कूर्मः अपि तत्रैव ……………….. ।
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् ……………….. ।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।

(च) वयं गृहं नीत्वा कूर्मं ……………….. ।
(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
Page-11-Q.5: पूर्णवाक्येन उत्तरत-
(क) कच्छपः कुत्र गन्तुम् इच्छति?
(क) कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।

(ख) कच्छपः कम् उपायं वदति?
(ख) कच्छप: उपायं वदति “युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन्‌ “हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?
(घ) कूर्म: मित्रयो: वचनं विस्मृत्य अवदत्‌ “यूयं भस्म खादत”।
Page-11-Q.6: घटनाक्रमानुसारं वाक्यानि लिखत-
(क) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति
(ख) केचित् धीवराः सरस्तीरे आगच्छन्।
(ग) ‘वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।
(घ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(ङ) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।
(च) लम्बमानं कूर्मं दृष्टवा गोपालकाः अधावन्।
(छ) गोपालकाः अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ज) कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।
Page-11-Q.7:मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
जलाशयम्‌    अचिन्तयत्‌    वृद्ध:    दु:खिता:    कोटरे
वृक्षस्य    सर्प:    आदाय    समीपे   
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म।
तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्।
काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म।
काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्
वृक्षस्य समीपे जलाशयः आसीत्।
तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति स्म।
शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्।
राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्।
तत्र ते तं सर्पं च अमारयन्। अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।