+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter - 3 - स्वावलम्बनम्

S.No.QUESTIONS
ANSWERS
कृष्णमूर्तिः श्रीकण्ठश्च मित्रो आस्ताम्। श्रीकण्ठस्य पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तत्र अष्टादश-प्रकोष्ठेषु पंचाशत् गवाक्षाः, चतुश्चत्वारिंशत् द्वाराणि च आसन्। परं कृष्णमूर्तेः माता पिता च कृषकदम्पती। तस्य वासगृहं आडम्बरविहीनं सुन्दर च आसीत्। ।
भावार्थ- श्रीकंठ तथा कृष्णमूर्ति दो मित्र थे | श्रीकेठ अमीर था क्योंकि उसके पापा अमीर थे, वहीं दूसरी तरफ कृष्णमूर्ति गरीब था क्योंकि उसके पापा गरीब थे | श्रीकंठ के घर में सभी प्रकार के सुख साधन थे| उसके विशाल भवन में 40 खंबे , 8 कमरों में 50 खिड़कियां, 44 दरवाजे और 36 बिजली के पंखे थे | वहां 0 सेवक निरंतर मतलब कि हमेशा कार्य करते रहते थे | परंतु कृष्णमूर्ति के माता पिता गरीब किसान पति पत्नी थे , उसका घर दिखावे से रहित मतलब एकदम साधारण सा उसका घर था | वहां पर कोई भी नौकर नहीं थे |
एकदा श्रीकण्ठः तेन सह तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। तस्य गृहे कोअपि कर्मकरः नासीत्। एतत् दृष्ट्वा श्रीकण्ठः अकथयत्- ‘‘मित्र! अहं भवताम् आतिथ्येन सन्तुष्टोअस्मि। केवलम् एतदेव तथ्यं मां दुःखयति यत् तव गृहे एकोअपि भृत्यः नास्ति येन मम आतिथ्याय भवन्तः कष्टं कुर्वन्ति। मम गृहे तु बहवः कर्मकराः सन्ति।’’ तदा स्वावलम्बी कृष्णमूर्तिः अवदत्-‘‘मित्र! ममापि अष्टौ कर्मकराः सन्ति। ते च द्वौ पादौ, द्वौ हस्तौ, द्व नेत्रो, द्वे श्रोत्रे इति। एते प्रतिक्षणं ममाधीनाः। परन्तु तव भृत्याः अहर्निशं कर्माणि कर्तुं न शक्नुवन्ति। त्वं तु स्वकार्यार्थं स्वभृत्याधीनः। यदा यदा ते अनुपस्थिताः, तदा तदा त्वं कष्टम् अनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव, न कदापि कष्टं भवति।’’
भावार्थ- एक बार अमीर लड़का यानी कि श्रीकंठ सुबह 9:00 बजे कृष्णमूर्ति के साथ कृष्णमूर्ति के घर गया | तब कृष्णमूर्ति और और उसके माता-पिता अपनी शक्ति के अनुसार श्रीकठ का अतिथि सत्कार किए | यह देखकर श्रीकंठ बोला- मित्र ! मैं आप लोगों के अतिथि सत्कार से खुश हूं | संतुष्ट हूं | लेकिन मेरे मन मैं एक ही दुख है कि तुम्हारे घर में एक भी नौकर नहीं है | मेरे सत्कार के लिए आप लोगों ने बहुत कष्ट उठाया , मेरे घर में तो बहुत सारे नौकर हैं | तब कृष्णमूर्ति बोला- मित्र! मेरे यहां 8 नौकर हैं | वह हैं - दो पैर, दो हाथ, दो आंखे और दो कान | यह हर पल मेरे सहायक हैं , परंतु तुम्हारे नौकर हमेशा और सब जगह उपस्थित नहीं हो सकते | तुम अपना कार्य खुद नहीं कर सकते | तुम उनके पर निर्भर रहते हो ,जब जब वे नहीं होंगे तब तक तुम कष्ट को अनुभव करोगे लेकिन मैं अपना सारा कार्य खुद ही कर लेता हूं जिस कारण में स्वावलंबी हूं | और स्वावलंबन का हमेशा मुझे सुख मिलता है | और कभी भी कोई भी कष्ट नहीं होता है |
अहं मासे मासे ऋतौ ऋतौ च स्व-दिनचर्याम् अनुकूलयामि। एतत् श्रुत्वा श्रीकण्ठः अकथयत्-‘‘मित्र! अहं तु न जानामि के मासाः भवन्ति के च ऋतवः।’’ एतत् श्रुत्वा कृष्णमूर्तिः द्वादशमासानां षण्णाम् ऋतूनां च नामानि अवदत्। श्रीकण्ठः अपृच्छत्-‘‘एकस्मिन् मासे कति दिनानि भवन्ति’’। कृष्णमूर्तिः अवदत्-‘‘एकस्मिन् मासे त्रिंशत् एकत्रिंशत् वा दिनानि भवन्ति। फरवरी-मासे अष्टाविंशतिः दिनानि भवन्ति। परन्तु तत्र प्रत्येकं चतुर्थे वर्षे दिनानां संख्या एकोनविंशतिः भवति’’। श्रीकण्ठः अवदत्-‘‘मित्रा तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव करिष्यामि।’’ ।
भावार्थ- --------------coming soon ---------------
“कार्य स्वयं करने से ही बहुत सुख होता है"- यह सुनकर श्रीकंठ यानी कि अमीर लड़का बहुत प्रसन्‍न हुआ और बोला- आज से मैं अपना कार्य स्वयं करूंगा | फिर बोला मित्र! तुम्हारे वचनों को सुनकर बहुत प्रसन्‍नता हुई है , अब 2:30 बज चुके हैं अब मैं घर चलता हूं इस प्रकार यह चैप्टर खत्म हो जाता है ,जहां पर अमीर लड़के को सीख मिल जाती है कि हमें अपना कार्य स्वयं करना चाहिए इससे हम स्वावलंबी बनते हैं ,और हमें कभी भी कोई भी कष्ट नहीं होता है, और हम जिंदगी भर सुखी और स्वस्थ रह सकते हैं | |
Page-14-Q.1: उच्चारणं कुरुत।।
विंशतिः      त्रिंशत्      चत्वारिंशत्
द्वाविंशतिः      द्वात्रिंशत्     द्विचत्वारिंशत्
चतुर्विंशतिः     त्रयस्त्रिंशत्     त्रयश्चत्वारिंशत्
पंचविंशतिः     चतुस्त्रिंशत्     चतुश्चत्वारिंशत्
अष्टाविंशतिः     अष्टात्रिंशत्     सप्तचत्वारिंशत्
नवविंशतिः     नवत्रिंशत्     पंचाशत्
विद्यार्थी स्वयं करे।
Page-14-Q.2: अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
(क) श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
(ख) कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
(ग) श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?
(घ) सर्वदा स्वावलम्बने सुखम् ।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
(च) कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।
Page-14-Q.3: चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
(क)अष्टादशः घटानि

(ख)अष्टादशः आमाणि

(ग)पन्चदशः कन्दुकानि

(घ)त्रयविंशत सिक्थवर्तिकाणि

(ङ)चतुर्विंशतिः कन्चकाणि

(च)त्रयविंशति पत्राणि 
Page-14-Q.4: मञ्जूषातः अङ्कानां कृते पदानि चिनुत-
27------ सप्तविंशतिः

28------ अष्टविंशतिः

24------ चतुर्विंशतिः

30------ त्रिंशत्

31------ एकत्रिंशत्

40------ चत्वारिंशत्

50------ पञ्चाशत्

Page-14-Q.5: चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

(क) एष: कृषक: क्षेत्रम्‌ कर्षति।

(ख) एतौ कृषकौ खननकार्यम्‌ कुरुत:।

(ग) एते कृषका: धान्यम्‌ रोपयन्ति।
Page-14-Q.6: अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
10.30     सार्धद्वादशवादनम्

7.00     सप्तवादनम्

2.30     सार्धद्विवादनम्

11.00     एकादशवादनम्

4.30     सार्धचुतर्वादनम्

1.30     सार्ध एक:वादनम्

5.00     पञ्चवादनम्

3.30     सार्धत्रिवादनम्

9.00     नववादनम्

12.30     सार्धद्वादशवादनम्

8.00     अष्टवादनम्

7.30     सार्धसप्तवादनम्
Page-14-Q.7: मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् , त्रिंशत् , एकत्रिंशत् , द्वौ , द्वादश , अष्टाविंशतिः
(क) षड् ऋतवः भवन्ति। (ख) मासाः द्वादश भवन्ति। (ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति। (घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति। (ङ) मम शरीरे द्वौ हस्तौ स्तः।