S.No.----QUESTIONS |
ANSWERS |
(क)यष्मिन.........................उच्यते । |
भावार्थ - जिस स्थान पर उपवर्गो सहित वर्गो का, जो परम्परा से चला आ रहा है, आचरण होता है वही सदाचार कहलाता है । |
(ख)श्वः कार्यमद्य................................. कृतम । |
भावार्थ - कल का काम आज करना चाहिऐ, दोपहर के बाद का काम दोपहर के पहले करना चाहिऐ।मृत्यु इसकी प्रतीक्षा नही करती कि इसका यह काम हुआ या नही । |
(ग)सत्यं........................सनातनः । |
भावार्थ - सत्य बोलना चाहिऐ, प्रिय बोलना चाहिऐ, अप्रिय सत्य नहीं बोलना चाहिऐ और प्रिय झूठ नहीं बोलना चाहिऐ।यही यनातन धर्म है । |
(घ)सर्वदा....................कदाचन् । |
भावार्थ -व्यवहार में सदा उदारता, उसी प्रकार सच्चाई, सरलता और नम्रता भी होनी चाहिऐ। परन्तु कुटिलता नहीं होनी चाहिऐ । |
(ड़)श्रेष्ठम् .................सदा । |
भावार्थ -श्रेष्ठ व्यक्ति, गुरू, माता और उसी प्रकार पिता की भी मन वाणी और कर्म से सेवा करनी चाहिऐ । |
(च)मित्रेण....................जयेत । |
भावार्थ -मित्र के साथ झगड़ा करके व्यक्ति कभी भी सुखी नहीं हो सकता यह सोचकर उसे झगड़े से बचना चाहिऐ । |
Page-33-Q.1:सर्वान् श्लोकान् सस्वरं गायत। |
विद्यार्थी स्वयं गाएँ। |
Page-33-Q.2:उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- |
(क) प्रातः काले ईश्वरं स्मरेत्। (क) आम् (ख) अनृतं ब्रूयात। (ख)न (ग) मनसा श्रेष्ठजनं सेवेत। (ग)आम् (घ) मित्रेण कलहं कृत्वा जनः सुखी भवति। (घ)न (ङ) श्वः कार्यम् अद्य कुर्वीत। (ङ)आम् |
Page-33-Q.3:एकपदेन उत्तरत- |
(क) कः न प्रतीक्षते? (क) मृत्युः । (ख) सत्यता कदा व्यवहारे स्यात्? (ख) सर्वदा । (ग) किं ब्रूयात्? (ग) सत्यम्/ प्रियम् । (घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्? (घ) मित्रेण। (ङ) क: महारिपु: अस्माक शरीरे तिष्ठति? (ड) आलस्यम् । |
Page-33-Q.4:रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- |
(क)मृत्युः न प्रतीक्षते। (क)कः न प्रतीक्षते? (ख) कलहं कृत्वा नरः दुःखी भवति। (ख)किं कृत्वा नरः दुःखी भवति? (ग) पितरं कर्मणा सेवेत। (ग)कम् कर्मणा सेवेत? (घ) व्यवहारे मृदुता श्रेयसी। (घ) व्यवहारे का श्रेयसी? (ङ) सर्वदा व्यवहारे ऋजुता विधेया। (ङ)कदा व्यवहारे ऋजुता विधेया? |
Page-33-Q.5:प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।- |
(क) अनृतं प्रियं च न ब्रूयात्। (ख) व्यवहारे सर्वदा औदार्यं स्यात्। (ग) श्रेष्ठजनं कर्मणा सेवेत्। (घ) व्यवहारे कदाचन कौटिल्यं न स्यात्। (ङ) सत्यमं अप्रियं च न ब्रूयात्। (च) वाचा गुरुं सेवेत्। (छ) सत्यं प्रियं च ब्रूयात्। (ज) मनसा मातरं पितरं च सेवेत्। |
Page-33-Q.6:मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-- |
(क) भक्तः ......................... ईश्वरं स्मरति। (क) भक्तः सदा ईश्वरं स्मरति। (ख) असत्यं ......................... वक्तव्यम्। (ख) असत्यं न वक्तव्यम्। (ग) प्रियं ..................... सत्यं वदेत्। (ग) प्रियं तथा सत्यं वदेत्। (घ) लता मेधा ............................. विद्यालयं गच्छतः। (घ) लता मेधा च विद्यालयं गच्छतः। (ङ) ............................. कुशाली भवान्? (ङ) अपि कुशाली भवान्? (च) महात्मागान्धी ...................... अहिंसां न अत्यजत्। (च) महात्मागान्धी कदाचन अहिंसां न अत्यजत्। |
Page-34-Q.7:चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत- |
(क) स: शिक्षक: कक्षायाम् श्यामपट्टे प्रश्नम् लिखति। (ख) ते छात्रा: पुस्तिकायाम् उत्तराणि लिखन्ति। (ग) शिक्षक: 'बालक:' पदम् लिखित। (घ) केयन् छात्रा: श्यायपट्टम् पश्यन्ति। (ङ) तत्र एकं पुस्तकम् मंचे अस्ति। |