+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter 7 - भारतजनताडहम्

S.No.-QUESTIONS
ANSWERS
1:अभिमानधना विनयोपेता, शालीना भारतजनताअहम्।
कुलिशादपि कठिना कुसुमादपि, सुकुमारा भारतजनताअहम्।1। ।
--------coming soon------------------- ।
2:निवसामि समस्ते संसारे, मन्ये च कुटुम्बं वसुन्धराम्।
प्रेयः श्रेयः च चिनोम्युभयं, सुविवेका भारतजनताअहम्।2।
----------------coming soon---------------------------।
3:विज्ञानधनाअहं ज्ञानधना, साहित्यकला-संगीतपरा।
अध्यात्मसुधातटिनी-स्नानैः, परिपूता भारतजनताअहम्।3।
-------------------coming soon----------------------------------।
4:मम गीतैर्मुग्ध्ंा समं जगत्, मम नृत्यैर्मुग्ध समं जगत्।
मम काव्यैर्मुग्ध्ं समं जगत्, रसभरिता भारतजनताहम्।4।
-------------coming soon---------------------------------------।
5:उत्सवप्रियाअहं श्रमप्रिया, पदयात्रा-देशाटन-प्रिया।
लोकक्रीडासक्ता वर्धेअतिथिदेवा, भारतजनताअहम्।5।
------------------------coming soon-------------------------------।
6:मैत्री मे सहजा प्रकृतिरस्ति, नो दुर्बलतायाः पर्यायः।
मित्रस्य चक्षुषा संसारं, पश्यन्ती भारतजनताअहम्।6।
------------------------coming soon-------------------------------।
7:विश्वस्मिन् जगति गताहमस्मि, विश्वस्मिन् जगति सदा दृश्ये।
विश्वस्मिन् जगति करोमि कर्म, कर्मण्या भारतजनताअहम्।7।
------------------------coming soon-------------------------------।
Page No 46:-1: पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत–-
स्वयं बोलने का प्रयास करे ।
Page No 46:-2:प्रश्नानाम् उत्तराणि एकपदेन लिखत–-
(क) अहं वसुंधराम् किम मन्ये?
Ans : (क) कुटुम्बं

(ख) मम सहजा प्रकृति का अस्ति?
Ans:(ख) मैत्री

(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
Ans: (ग) कुलिशाद्

(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
Ans: (घ) संसारम्

Page No 46:-3:पूर्णवाक्येन उत्तरत-
(क) भारतजनताऽहम् कै: परिपूता अस्ति?
Ans : (क) भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्मि।

(ख) समं जगत् कथं मुग्धमस्ति?
Ans : (ख) समं जगत् मम काव्यैः, गीतैः, नृत्यैश्च मुग्धम् अस्ति।

(ग) अहं किं किं चिनोमि?
Ans : (ग) अहं प्रेयः श्रेयश्चोभयं चिनोमि।

(घ) अहं कुत्र सदा दृश्ये?
Ans : (घ) अहं विश्वस्मिन् जगति सदा दृश्ये।

(ङ) समं जगत् कै: कै: मुग्धम् अस्ति?
Ans : (ङ) समं जगत् मम गीतैः, नृत्यैः, काव्यैश्च मुग्धम् अस्ति।

Page No 46 :-4: सन्धिविच्छेदं पूरयत–
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमाद् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्घम् = नृत्यैः + मुग्घम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता
Page No 46:-5: विशेषण-विशेष्य पदानि मेलयत--
विशेषण पदानि – विशेष्य पदानि
सुकुमारा-- भारतजनता
सहजा-- प्रकृतिः
विश्वस्मिन् --जगति
समं-- जगत्
समस्ते --संसारे
Page No 46:-6: समानार्थकानि पदानि मेलयत–
पदानि---समानार्थक
जगति -- संसारे
कुलिशात् -- व्रजात्
प्रक्रुतिः -- स्वभावः
चक्षुषा -- नेत्रेण
तटिनी -- नदी
वसुन्धराम् -- पृथ्वीम्
Page No 46:-7: उचितकथानांं समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत–-
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।----------- (क) न
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।--------------(ख) आम्
(ग) अहम् अविवेका भारतजनता अस्मि।--------------(ग) न
(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।-----------------(घ) न
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।-------------(ङ) आम्