S.No.-QUESTIONS |
---|
ANSWERS |
1:अभिमानधना विनयोपेता, शालीना भारतजनताअहम्। कुलिशादपि कठिना कुसुमादपि, सुकुमारा भारतजनताअहम्।1। । |
--------coming soon------------------- । |
2:निवसामि समस्ते संसारे, मन्ये च कुटुम्बं वसुन्धराम्। प्रेयः श्रेयः च चिनोम्युभयं, सुविवेका भारतजनताअहम्।2। |
----------------coming soon---------------------------। |
3:विज्ञानधनाअहं ज्ञानधना, साहित्यकला-संगीतपरा। अध्यात्मसुधातटिनी-स्नानैः, परिपूता भारतजनताअहम्।3। |
-------------------coming soon----------------------------------। |
4:मम गीतैर्मुग्ध्ंा समं जगत्, मम नृत्यैर्मुग्ध समं जगत्। मम काव्यैर्मुग्ध्ं समं जगत्, रसभरिता भारतजनताहम्।4। |
-------------coming soon---------------------------------------। |
5:उत्सवप्रियाअहं श्रमप्रिया, पदयात्रा-देशाटन-प्रिया। लोकक्रीडासक्ता वर्धेअतिथिदेवा, भारतजनताअहम्।5। |
------------------------coming soon-------------------------------। |
6:मैत्री मे सहजा प्रकृतिरस्ति, नो दुर्बलतायाः पर्यायः। मित्रस्य चक्षुषा संसारं, पश्यन्ती भारतजनताअहम्।6। |
------------------------coming soon-------------------------------। |
7:विश्वस्मिन् जगति गताहमस्मि, विश्वस्मिन् जगति सदा दृश्ये। विश्वस्मिन् जगति करोमि कर्म, कर्मण्या भारतजनताअहम्।7। |
------------------------coming soon-------------------------------। |
Page No 46:-1: पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत–- |
स्वयं बोलने का प्रयास करे । |
Page No 46:-2:प्रश्नानाम् उत्तराणि एकपदेन लिखत–- |
(क) अहं वसुंधराम् किम मन्ये? Ans : (क) कुटुम्बं (ख) मम सहजा प्रकृति का अस्ति? Ans:(ख) मैत्री (ग) अहं कस्मात् कठिना भारतजनताऽस्मि? Ans: (ग) कुलिशाद् (घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि? Ans: (घ) संसारम् |
Page No 46:-3:पूर्णवाक्येन उत्तरत- |
(क) भारतजनताऽहम् कै: परिपूता अस्ति? Ans : (क) भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्मि। (ख) समं जगत् कथं मुग्धमस्ति? Ans : (ख) समं जगत् मम काव्यैः, गीतैः, नृत्यैश्च मुग्धम् अस्ति। (ग) अहं किं किं चिनोमि? Ans : (ग) अहं प्रेयः श्रेयश्चोभयं चिनोमि। (घ) अहं कुत्र सदा दृश्ये? Ans : (घ) अहं विश्वस्मिन् जगति सदा दृश्ये। (ङ) समं जगत् कै: कै: मुग्धम् अस्ति? Ans : (ङ) समं जगत् मम गीतैः, नृत्यैः, काव्यैश्च मुग्धम् अस्ति। |
Page No 46 :-4: सन्धिविच्छेदं पूरयत– |
(क) विनयोपेता = विनय + उपेता (ख) कुसुमादपि = कुसुमाद् + अपि (ग) चिनोम्युभयम् = चिनोमि + उभयम् (घ) नृत्यैर्मुग्घम् = नृत्यैः + मुग्घम् (ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति (च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता |
Page No 46:-5: विशेषण-विशेष्य पदानि मेलयत-- |
विशेषण पदानि – विशेष्य पदानि सुकुमारा-- भारतजनता सहजा-- प्रकृतिः विश्वस्मिन् --जगति समं-- जगत् समस्ते --संसारे |
Page No 46:-6: समानार्थकानि पदानि मेलयत– |
पदानि---समानार्थक जगति -- संसारे कुलिशात् -- व्रजात् प्रक्रुतिः -- स्वभावः चक्षुषा -- नेत्रेण तटिनी -- नदी वसुन्धराम् -- पृथ्वीम् |
Page No 46:-7: उचितकथानांं समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत–- |
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।----------- (क) न (ख) समं जगत् मम काव्यैः मुग्धमस्ति।--------------(ख) आम् (ग) अहम् अविवेका भारतजनता अस्मि।--------------(ग) न (घ) अहं वसुंधराम् कुटुम्बं न मन्ये।-----------------(घ) न (ङ) अहं विज्ञानधना ज्ञानधना चास्मि।-------------(ङ) आम् |