S.No.-QUESTIONS |
---|
ANSWERS |
के आसन् ते अज्ञातनामानः? शतशः सहस्त्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः। इमे एव तडागाः अत्र संसारसागराः इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककं्, निर्मातृणां च दशकम् आसीत्। एतत् एककं दशकं च आहत्य शतकं सहस्त्रं वा रचयतः स्म। |
---------------------------coming soon------------------------। |
परं विगतेषु द्विशतवर्षेषु नूतनपद्वत्या समाजेन यत्किन्चित् पठितम्। पठितेन तेन समाजेन एककं दशकं सहस्त्रकंच इत्येतानि शून्ये एव परिवर्तितानि। अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म। एतादृशानि कार्याणि कर्तंु ज्ञानस्य यो नूतनः प्रविधिः विकसितः, तेन प्रविधिनाअपि पूर्वं सम्पादितम् एतत्कार्यं मापयितंु न केनापि प्रयतितम्। |
-----------------------------------------------coming soon--------------। |
अद्य ये अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिताः आसन्। अशेषे हि देशे तडागाः निर्मीयन्ते स्म, निर्माताराअपि अशेषे देशे निवसन्ति स्म। गजधरः इति सुन्दरः शब्दः तडागनिर्मातणां सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोअयम् अद्यापि प्रचलति। कः गजधरः? यः गजपरिमाणं धारयति स गजधरः। गजपरिमाणम् एव मापनकार्ये उपयुज्यते। समाजे त्रिहस्त- परिमाणात्मिकीं लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति। गजधरः, यः समाजस्य गाम्भीर्यं मापयेत् इत्यस्मिन् रूपे परिचितः। |
------------------------------------------------coming soon------------------------------------------। |
गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म। नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्। |
----------------------------------------------coming soon----------------------------------------। |
ते योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् संर्गृीन्ति स्म। प्रतिदाने ते न तद् याचन्ते स्म यद् दातुं तेषां स्वामिनः असमर्थाः भवेयुः। कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म। नमः एतादृशेभ्यः शिल्पिभ्यः। |
-------------------------------------coming soon----------------------। |
Page No 54:-1:एकपदेन उत्तरं लिखत- |
(क) कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते? Ans : (क) राजस्थानस्य। (ख) गजपरिमाणं क: धारयति? Ans :(ख) गजधर:। (ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म? Ans:(ग) सम्मानमपि। (घ) के शिल्पिरूपेण न समादृता: भवन्ति? (घ) गजधरा:। |
Page No 54:-2:अधोलिखितानां प्रश्नानामुत्तराणि लिखत-- |
(क) तडागा: कुत्र निर्मीयन्ते स्म? Ans : (क) तडागा: सम्पूर्ण देशे निर्मीयन्ते स्म। (ख) गजधरा: कस्मिन् रूपे परिचिता:? Ans: (ख) गजधरा: वास्तुकारणां रूपे परिचिता:। (ग) गजधरा: किं कुर्वन्ति स्म? Ans :(ग) गजधरा: नगरनियोजनात् लघुनिर्माण पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म। (घ) के सम्माननीया: ? Ans:(घ) गजधरा: सम्माननीया:। |
Page No 54:-3:रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-- |
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म। Ans : (क) कस्य दायित्वं गजधरा: निभालयन्ति स्म? (ख) तेषां स्वामिन: असमर्था: सन्ति। (ख) केषां स्वामिन: असमर्था: सन्ति? (ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति। (ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति? (घ) गजधर: सुन्दर: शब्द: अस्ति। (घ) के सुन्दर: शब्द: अस्ति? (ङ) तडागा: संसारसागरा: कथ्यन्ते। (ङ) का: संसारसागरा: कथ्यन्ते? |
Page No 54:-4: अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-- |
(क) अद्य + अपि = अद्यापि। (ख) स्मरण + अर्थम् = स्मरणार्थम् । (ग) इति + अस्मिन् = इत्यस्मिन। (घ) एतेषु + एव = एतेष्वेव | (ड) सहसा + एव = सहसैव| |
Page No 54:-5:मञ्जूषात: समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-- रचयन्ति ,गृहीत्वा, सहसा, जिज्ञासा ,सह |
(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति। (ख) मालाकारा: पुष्पै: माला: रचयन्ति। (ग) मम मनसि एका जिज्ञासा वर्तते। (घ) रमेश: मित्रै: सह विद्यालयं गच्छति। (ङ) सहसा बालिका तत्र अहसत। |
Page No 54:-6: पदनिर्माणं कुरुत-- |
धातु----------------प्रत्तय------------पदम् कृ ---------------- तुमुन् = कर्तृम् हृ ---------------- तुमुन् = हर्तृम् तृ ---------------- तुमुन् = तर्तृम् नम् -------------- कत्वा = नत्वा ग ---------------- कत्वा = गत्वा त्यज् ------------- कत्वा = व्यक्त्वा भुज् -------------- कत्वा = भुक्त्वा उपसर्गः ------------- धातुः ------------- प्रत्तय पदम् उप ---------------- गम् ------------- ल्यप् = उपगम्य सम् ---------------- पूज् -------------- ल्यप् = सम्पूज्य आ ---------------- नी ---------------- ल्यप् = आनीय प्र ------------------ दा ---------------- ल्यप् = परदाय |
Page No 54:-7: कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-- |
यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय) (क) ग्रामम् उभयत: ग्रामा: सन्ति। (ग्राम) (ख) नगरम् सर्वत: अट्टालिका: सन्ति। (नगर) (ग) धिक् कापुरुषम्। (कापुरुष) यथा- मृगा: मृगै: सह धावन्ति। (मृग) (क) बालका: बालिकाभि: सह पठन्ति। (बालिका) (ख) पुत्र पित्रा सह आपणं गच्छति। (पितृ) (ग) शिशु: मात्रा सह क्रीडति। (मातृ) |