S.No.-QUESTIONS |
---|
ANSWERS |
1---------------------------------------------------। |
---------------------------------------------Coming Soon--------------------। |
2--------------------------------------------------- । |
---------------------------------------------Coming Soon--------------------। |
3------------------------------------------------------ । |
---------------------------------------------Coming Soon--------------------। |
4----------------------------------------------------------- । |
---------------------------------------------Coming Soon--------------------। |
5-------------------------------------------------------------- । |
---------------------------------------------Coming Soon--------------------। |
Page No 64:-1: उच्चारणं कुरुत- सुपरभातम् , महत्वाधायिनी , पर्वपरम्पराभिः , चतुर्विंषतिः द्विसप्ततितमे , वंषवृक्षनिर्मितानाम्, सप्तभगिन्यः, प्राकृतिकसम्पद्विः वंषोद्योगोऽयम् ,गुणगौरवदृष्ट्या ,पुष्पस्तबकसदृषानि ,अन्ताराष्ट्रियख्यातिम् |
स्वयं बोलने का प्रयास करे । |
Page No 64:-2:एकपदेन उत्तरं लिखत- |
(क) अस्माकं देशे कति राज्यानि सन्ति? (क) अष्टविंशति: (ख) प्राचीनेतिहासे का: स्वाधीना: आसन्? (ख) सप्तभगिन्य: (ग) केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते? (ग) सप्तराज्यानाम्। (घ) अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति? (घ) नवमं (ङ) सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:? (ङ) वंशोद्योग:। |
Page No 64:-3:पूर्णवाक्येन उत्तरत- |
(क) भगिनीसप्तके कानि राज्यानि सन्ति? (क) भगिनीसप्तके सप्त राज्यानि सन्ति। (ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते? (ख) सप्तराज्यसमूहत्वात् इमानि राज्यानि सप्तभगिन्यः इति कथ्यन्ते। (ग) सप्तभगिनी – प्रदेशे के निवसन्ति? (ग) सप्तभगिनीप्रदेशे गारो – खासी – नगा- मिजोप्रभृतयः बहवः जनजातीयाः निवसन्ति। (घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति? (घ) एतत्प्रदेशिकाः स्वलीलाकलाभिः निष्णाताः। (ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते? (ङ) आवस्त्रभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः सर्वत्र वंशवृक्षवस्तूनाम् उपयोगः क्रियते। |
Page No 64:-4:रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- |
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि? (क) वयं कस्य राज्यानां विषये ज्ञातुमिच्चामः? (ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः? (ख) काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः? (ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते? (ग) प्रदेशेऽस्मिन् केषाण् बाहुल्यं वर्तते? (घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि? (घ) एतानि राज्यानि भ्रमणार्थं कीदृशानि? |
Page No 64:-5:यथानिर्देशमुत्तरत- (क) ‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्? (ख) समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्? (ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्? (घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत? (ङ) ‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत? |
(क) ’महोदये! मे भगिनी कथयति’ – अत्र ’मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्। (ख) सामाजिक - सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि – अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं भवति ’प्रथनम्’ इति। (ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम् – अत्र ’सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं भवति ’सङ्घटति’ इति। (घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते - अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति। (ङ) ’क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ - अस्मिन् वाक्ये ’सन्ति’ इति क्रियापदस्य समानार्थकं पदं हि ’वर्तते’ इति। |
Page No 64:-6:(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत- |
यथा सात सप्त क- बहिन भगिनी ख- संगठन समवाय ग- वास वंश घ- आज अद्य ड़- खेत क्षेत्रम् |
Page No 64:-6: (आ) भिन्नप्रकृतिकं पदं चिनुत-- |
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति। (क) अहसत् (ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः। (ख) लेखिका (ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा। (ग) आम्र: (घ) व्याघ्र: , भल्लूक :, गजः, कपोत :, वृषभः, सिंहः। (घ) कपोत: (ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा। (ङ) यानम् |
Page No 64:- 7: विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत − |
विशेष्य-पदानि---------------------- विशेषण-पदानि अयम् ------------------------------ प्रदेषः संस्कृतिविषिष्टायाम् ------------ भारतभूमौः महत्वाधायिनी-------------------- संस्कृतिः प्राचीने ----------------------------- इतिहासे एकः -------------------------------- समवायः |